A 405-4 Camatkāracintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 405/4
Title: Camatkāracintāmaṇi
Dimensions: 25.8 x 10.7 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1850
Remarks:
Reel No. A 405-4 Inventory No. 13694
Title Camatkāracintāmaṇi
Author Nārāyaṇa Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.8 x 10.7 cm
Folios 8
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma
Scribe Paramānanda Śarmā
Date of Copying ŚS 1752 VS 1887
Place of Deposit NAK
Accession No. 4/1850
Manuscript Features
Excerpts
Beginning
śrīgaṇādhipataye namaḥ ||
atha bhāvādhyāyo liṣyate (!) ||
yadi bhavati (!) hi pṛcchatanaur abalās
tanugatā ravi(2)rāhukujārkajāḥ ||
rudhirapāṇḍukarāḥ paritāpadāḥ
śumatam āgadaghātakarān viduḥ || 1 ||
tanugataṃ khalakhe(3)caramaṃdiraṃ
tridaśapūjya śaśāṃkasamanvitaṃ ||
śirasighātagadānilaśūlaruk
bhavati nāvibalo ja(4)ṭharāmayī || 2 || (fol. 1v1–4)
End
ravikujau vyayagau nayanārttidau
yadi śaśī khalu kā(1)ṇakaras tadā ||
tamasi vudbudatāmahanetrayo (!)
ravividhūvyayagau bhavatoṃdhatā || 105 ||
vyayagatai(2)ś ca śubhaiś ca śubhavyayo
bhavati harṣavidhau śubhaharṣatā ||
khalayute naṭaviṭnaṭaveśyayā
vya(3)yayuto pi ca hīnajanāśrayāḥ || 106 || (fol. 9r10–9v3)
Colophon
|| iti vyayabhāvaḥ || || iti śrīcamatkāraciṃtāmaṇi(4)nokto bhāvavicāras samāptaḥ || || ⟪śubham bhūyāt⟫ śrīśāke 1752 samvat 1887 sāla (5) miti mārgaśudī6 roja1 likhitaṃ paramānandaśarmmaṇāḥ śubham bhūyāt satataṃ || || || (fol. 9v3–5)
Microfilm Details
Reel No. A 405/4
Date of Filming 24-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-07-2007
Bibliography