A 405-4 Camatkāracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/4
Title: Camatkāracintāmaṇi
Dimensions: 25.8 x 10.7 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1850
Remarks:


Reel No. A 405-4 Inventory No. 13694

Title Camatkāracintāmaṇi

Author Nārāyaṇa Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.8 x 10.7 cm

Folios 8

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word rāma

Scribe Paramānanda Śarmā

Date of Copying ŚS 1752 VS 1887

Place of Deposit NAK

Accession No. 4/1850

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

atha bhāvādhyāyo liṣyate (!) ||

yadi bhavati (!) hi pṛcchatanaur abalās

tanugatā ravi(2)rāhukujārkajāḥ ||

rudhirapāṇḍukarāḥ paritāpadāḥ

śumatam āgadaghātakarān viduḥ || 1 ||

tanugataṃ khalakhe(3)caramaṃdiraṃ

tridaśapūjya śaśāṃkasamanvitaṃ ||

śirasighātagadānilaśūlaruk

bhavati nāvibalo ja(4)ṭharāmayī || 2 || (fol. 1v1–4)

End

ravikujau vyayagau nayanārttidau

yadi śaśī khalu kā(1)ṇakaras tadā ||

tamasi vudbudatāmahanetrayo (!)

ravividhūvyayagau bhavatoṃdhatā || 105 ||

vyayagatai(2)ś ca śubhaiś ca śubhavyayo

bhavati harṣavidhau śubhaharṣatā ||

khalayute naṭaviṭnaṭaveśyayā

vya(3)yayuto pi ca hīnajanāśrayāḥ || 106 || (fol. 9r10–9v3)

Colophon

|| iti vyayabhāvaḥ || || iti śrīcamatkāraciṃtāmaṇi(4)nokto bhāvavicāras samāptaḥ || || ⟪śubham bhūyāt⟫ śrīśāke 1752 samvat 1887 sāla (5) miti mārgaśudī6 roja1 likhitaṃ paramānandaśarmmaṇāḥ śubham bhūyāt satataṃ || || || (fol. 9v3–5)

Microfilm Details

Reel No. A 405/4

Date of Filming 24-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-07-2007

Bibliography